वांछित मन्त्र चुनें
आर्चिक को चुनें

अ꣡च्छा꣢ नः शी꣣र꣡शो꣢चिषं꣣ गि꣡रो꣢ यन्तु दर्श꣣त꣢म् । अ꣡च्छा꣢ य꣣ज्ञा꣢सो꣣ न꣡म꣢सा पुरू꣣व꣡सुं꣢ पुरुप्रश꣣स्त꣢मू꣣त꣡ये꣢ ॥१५५४॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

अच्छा नः शीरशोचिषं गिरो यन्तु दर्शतम् । अच्छा यज्ञासो नमसा पुरूवसुं पुरुप्रशस्तमूतये ॥१५५४॥

मन्त्र उच्चारण
पद पाठ

अ꣡च्छ꣢꣯ । नः꣣ । शीर꣡शो꣢चिषम् । शी꣣र꣢ । शो꣣चिषम् । गि꣡रः꣢꣯ । य꣣न्तु । दर्शत꣢म् । अ꣡च्छ꣢꣯ । य꣣ज्ञा꣡सः꣢ । न꣡म꣢꣯सा । पु꣣रूव꣡सु꣢म् । पु꣣रु । व꣡सु꣢꣯म् । पु꣣रुप्रशस्त꣢म् । पु꣣रु । प्रशस्त꣢म् । ऊ꣣त꣡ये꣢ ॥१५५४॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1554 | (कौथोम) 7 » 2 » 8 » 1 | (रानायाणीय) 15 » 2 » 4 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम मन्त्र में परमेश्वर को आत्म-समर्पण करते हैं।

पदार्थान्वयभाषाः -

(नः) हमारी (गिरः) वाणियाँ (शीरशोचिषम्) व्याप्त तेजवाले, (दर्शतम्) दर्शनीय अग्रनायक परमात्मा के (अच्छ) प्रति (यन्तु) प्रवृत्त हों। साथ ही, हमारे (यज्ञासः) उपासना-यज्ञ (ऊतये) रक्षा के लिए (नमसा) नमस्कार के साथ (पुरूवसुम्) बहुत धनवाले, (पुरुप्रशस्तम्) बहुत श्लाघ्य उस अग्नि नामक परमात्मा के (अच्छ) प्रति (यन्तु) पहुँचें ॥१॥

भावार्थभाषाः -

श्रद्धा के साथ नमस्कारपूर्वक की गयी ही परमात्मा की उपासना सफल होती है, बेमन से की गयी नहीं ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्रादौ परमेश्वराय स्वात्मानं समर्पयति।

पदार्थान्वयभाषाः -

(नः) अस्माकम् (गिरः) वाचः (शीरशोचिषम्) अनुशायिदीप्तिम्। [शीरम् अनुशायिनमिति वा आशिनमिति वा। निरु० ४।१४।] (दर्शतम्) दर्शनीयम् अग्निम् अग्रनायकं परमात्मानम् (अच्छ) प्रति (यन्तु) प्रवर्तन्ताम्। अपि च, अस्माकम् (यज्ञासः) उपासनायज्ञाः (ऊतये) रक्षायै (नमसा) नमस्कारेण सह (पुरूवसुम्) बहुधनम् (पुरुप्रशस्तम्) बहुश्लाघ्यं तम् अग्निं परमात्मानम् (अच्छ) प्रति (यन्तु) गच्छन्तु। [संहितायाम् ‘अच्छा’ इत्यत्र ‘निपातस्य च’। अ० ६।३।१३६ इति दीर्घः] ॥१॥

भावार्थभाषाः -

श्रद्धय़ा नमस्कारपूर्वकं कृतैव परमात्मोपासना सफला भवति, नैवोन्मनस्कतया कृता ॥१॥